सुबन्तावली स्थावरजङ्गम

Roma

पुमान्एकद्विबहु
प्रथमास्थावरजङ्गमः स्थावरजङ्गमौ स्थावरजङ्गमाः
सम्बोधनम्स्थावरजङ्गम स्थावरजङ्गमौ स्थावरजङ्गमाः
द्वितीयास्थावरजङ्गमम् स्थावरजङ्गमौ स्थावरजङ्गमान्
तृतीयास्थावरजङ्गमेन स्थावरजङ्गमाभ्याम् स्थावरजङ्गमैः स्थावरजङ्गमेभिः
चतुर्थीस्थावरजङ्गमाय स्थावरजङ्गमाभ्याम् स्थावरजङ्गमेभ्यः
पञ्चमीस्थावरजङ्गमात् स्थावरजङ्गमाभ्याम् स्थावरजङ्गमेभ्यः
षष्ठीस्थावरजङ्गमस्य स्थावरजङ्गमयोः स्थावरजङ्गमानाम्
सप्तमीस्थावरजङ्गमे स्थावरजङ्गमयोः स्थावरजङ्गमेषु

समास स्थावरजङ्गम

अव्यय ॰स्थावरजङ्गमम् ॰स्थावरजङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria