Declension table of sthāvarajaṅgama

Deva

MasculineSingularDualPlural
Nominativesthāvarajaṅgamaḥ sthāvarajaṅgamau sthāvarajaṅgamāḥ
Vocativesthāvarajaṅgama sthāvarajaṅgamau sthāvarajaṅgamāḥ
Accusativesthāvarajaṅgamam sthāvarajaṅgamau sthāvarajaṅgamān
Instrumentalsthāvarajaṅgamena sthāvarajaṅgamābhyām sthāvarajaṅgamaiḥ sthāvarajaṅgamebhiḥ
Dativesthāvarajaṅgamāya sthāvarajaṅgamābhyām sthāvarajaṅgamebhyaḥ
Ablativesthāvarajaṅgamāt sthāvarajaṅgamābhyām sthāvarajaṅgamebhyaḥ
Genitivesthāvarajaṅgamasya sthāvarajaṅgamayoḥ sthāvarajaṅgamānām
Locativesthāvarajaṅgame sthāvarajaṅgamayoḥ sthāvarajaṅgameṣu

Compound sthāvarajaṅgama -

Adverb -sthāvarajaṅgamam -sthāvarajaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria