Declension table of sthāvara

Deva

MasculineSingularDualPlural
Nominativesthāvaraḥ sthāvarau sthāvarāḥ
Vocativesthāvara sthāvarau sthāvarāḥ
Accusativesthāvaram sthāvarau sthāvarān
Instrumentalsthāvareṇa sthāvarābhyām sthāvaraiḥ sthāvarebhiḥ
Dativesthāvarāya sthāvarābhyām sthāvarebhyaḥ
Ablativesthāvarāt sthāvarābhyām sthāvarebhyaḥ
Genitivesthāvarasya sthāvarayoḥ sthāvarāṇām
Locativesthāvare sthāvarayoḥ sthāvareṣu

Compound sthāvara -

Adverb -sthāvaram -sthāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria