Declension table of ?sthātavyā

Deva

FeminineSingularDualPlural
Nominativesthātavyā sthātavye sthātavyāḥ
Vocativesthātavye sthātavye sthātavyāḥ
Accusativesthātavyām sthātavye sthātavyāḥ
Instrumentalsthātavyayā sthātavyābhyām sthātavyābhiḥ
Dativesthātavyāyai sthātavyābhyām sthātavyābhyaḥ
Ablativesthātavyāyāḥ sthātavyābhyām sthātavyābhyaḥ
Genitivesthātavyāyāḥ sthātavyayoḥ sthātavyānām
Locativesthātavyāyām sthātavyayoḥ sthātavyāsu

Adverb -sthātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria