Declension table of ?sthātavya

Deva

NeuterSingularDualPlural
Nominativesthātavyam sthātavye sthātavyāni
Vocativesthātavya sthātavye sthātavyāni
Accusativesthātavyam sthātavye sthātavyāni
Instrumentalsthātavyena sthātavyābhyām sthātavyaiḥ
Dativesthātavyāya sthātavyābhyām sthātavyebhyaḥ
Ablativesthātavyāt sthātavyābhyām sthātavyebhyaḥ
Genitivesthātavyasya sthātavyayoḥ sthātavyānām
Locativesthātavye sthātavyayoḥ sthātavyeṣu

Compound sthātavya -

Adverb -sthātavyam -sthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria