Declension table of ?sthātavya

Deva

MasculineSingularDualPlural
Nominativesthātavyaḥ sthātavyau sthātavyāḥ
Vocativesthātavya sthātavyau sthātavyāḥ
Accusativesthātavyam sthātavyau sthātavyān
Instrumentalsthātavyena sthātavyābhyām sthātavyaiḥ sthātavyebhiḥ
Dativesthātavyāya sthātavyābhyām sthātavyebhyaḥ
Ablativesthātavyāt sthātavyābhyām sthātavyebhyaḥ
Genitivesthātavyasya sthātavyayoḥ sthātavyānām
Locativesthātavye sthātavyayoḥ sthātavyeṣu

Compound sthātavya -

Adverb -sthātavyam -sthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria