Declension table of sthātṛ

Deva

NeuterSingularDualPlural
Nominativesthātṛ sthātṛṇī sthātṝṇi
Vocativesthātṛ sthātṛṇī sthātṝṇi
Accusativesthātṛ sthātṛṇī sthātṝṇi
Instrumentalsthātṛṇā sthātṛbhyām sthātṛbhiḥ
Dativesthātṛṇe sthātṛbhyām sthātṛbhyaḥ
Ablativesthātṛṇaḥ sthātṛbhyām sthātṛbhyaḥ
Genitivesthātṛṇaḥ sthātṛṇoḥ sthātṝṇām
Locativesthātṛṇi sthātṛṇoḥ sthātṛṣu

Compound sthātṛ -

Adverb -sthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria