Declension table of sthātṛ

Deva

MasculineSingularDualPlural
Nominativesthātā sthātārau sthātāraḥ
Vocativesthātaḥ sthātārau sthātāraḥ
Accusativesthātāram sthātārau sthātṝn
Instrumentalsthātrā sthātṛbhyām sthātṛbhiḥ
Dativesthātre sthātṛbhyām sthātṛbhyaḥ
Ablativesthātuḥ sthātṛbhyām sthātṛbhyaḥ
Genitivesthātuḥ sthātroḥ sthātṝṇām
Locativesthātari sthātroḥ sthātṛṣu

Compound sthātṛ -

Adverb -sthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria