Declension table of ?sthāsyat

Deva

NeuterSingularDualPlural
Nominativesthāsyat sthāsyantī sthāsyatī sthāsyanti
Vocativesthāsyat sthāsyantī sthāsyatī sthāsyanti
Accusativesthāsyat sthāsyantī sthāsyatī sthāsyanti
Instrumentalsthāsyatā sthāsyadbhyām sthāsyadbhiḥ
Dativesthāsyate sthāsyadbhyām sthāsyadbhyaḥ
Ablativesthāsyataḥ sthāsyadbhyām sthāsyadbhyaḥ
Genitivesthāsyataḥ sthāsyatoḥ sthāsyatām
Locativesthāsyati sthāsyatoḥ sthāsyatsu

Adverb -sthāsyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria