Declension table of ?sthāsyat

Deva

MasculineSingularDualPlural
Nominativesthāsyan sthāsyantau sthāsyantaḥ
Vocativesthāsyan sthāsyantau sthāsyantaḥ
Accusativesthāsyantam sthāsyantau sthāsyataḥ
Instrumentalsthāsyatā sthāsyadbhyām sthāsyadbhiḥ
Dativesthāsyate sthāsyadbhyām sthāsyadbhyaḥ
Ablativesthāsyataḥ sthāsyadbhyām sthāsyadbhyaḥ
Genitivesthāsyataḥ sthāsyatoḥ sthāsyatām
Locativesthāsyati sthāsyatoḥ sthāsyatsu

Compound sthāsyat -

Adverb -sthāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria