Declension table of ?sthāsyantī

Deva

FeminineSingularDualPlural
Nominativesthāsyantī sthāsyantyau sthāsyantyaḥ
Vocativesthāsyanti sthāsyantyau sthāsyantyaḥ
Accusativesthāsyantīm sthāsyantyau sthāsyantīḥ
Instrumentalsthāsyantyā sthāsyantībhyām sthāsyantībhiḥ
Dativesthāsyantyai sthāsyantībhyām sthāsyantībhyaḥ
Ablativesthāsyantyāḥ sthāsyantībhyām sthāsyantībhyaḥ
Genitivesthāsyantyāḥ sthāsyantyoḥ sthāsyantīnām
Locativesthāsyantyām sthāsyantyoḥ sthāsyantīṣu

Compound sthāsyanti - sthāsyantī -

Adverb -sthāsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria