Declension table of sthāsnu

Deva

FeminineSingularDualPlural
Nominativesthāsnuḥ sthāsnū sthāsnavaḥ
Vocativesthāsno sthāsnū sthāsnavaḥ
Accusativesthāsnum sthāsnū sthāsnūḥ
Instrumentalsthāsnvā sthāsnubhyām sthāsnubhiḥ
Dativesthāsnvai sthāsnave sthāsnubhyām sthāsnubhyaḥ
Ablativesthāsnvāḥ sthāsnoḥ sthāsnubhyām sthāsnubhyaḥ
Genitivesthāsnvāḥ sthāsnoḥ sthāsnvoḥ sthāsnūnām
Locativesthāsnvām sthāsnau sthāsnvoḥ sthāsnuṣu

Compound sthāsnu -

Adverb -sthāsnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria