Declension table of ?sthāpyamānā

Deva

FeminineSingularDualPlural
Nominativesthāpyamānā sthāpyamāne sthāpyamānāḥ
Vocativesthāpyamāne sthāpyamāne sthāpyamānāḥ
Accusativesthāpyamānām sthāpyamāne sthāpyamānāḥ
Instrumentalsthāpyamānayā sthāpyamānābhyām sthāpyamānābhiḥ
Dativesthāpyamānāyai sthāpyamānābhyām sthāpyamānābhyaḥ
Ablativesthāpyamānāyāḥ sthāpyamānābhyām sthāpyamānābhyaḥ
Genitivesthāpyamānāyāḥ sthāpyamānayoḥ sthāpyamānānām
Locativesthāpyamānāyām sthāpyamānayoḥ sthāpyamānāsu

Adverb -sthāpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria