Declension table of ?sthāpyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāpyamānam | sthāpyamāne | sthāpyamānāni |
Vocative | sthāpyamāna | sthāpyamāne | sthāpyamānāni |
Accusative | sthāpyamānam | sthāpyamāne | sthāpyamānāni |
Instrumental | sthāpyamānena | sthāpyamānābhyām | sthāpyamānaiḥ |
Dative | sthāpyamānāya | sthāpyamānābhyām | sthāpyamānebhyaḥ |
Ablative | sthāpyamānāt | sthāpyamānābhyām | sthāpyamānebhyaḥ |
Genitive | sthāpyamānasya | sthāpyamānayoḥ | sthāpyamānānām |
Locative | sthāpyamāne | sthāpyamānayoḥ | sthāpyamāneṣu |