Declension table of ?sthāpitavat

Deva

NeuterSingularDualPlural
Nominativesthāpitavat sthāpitavantī sthāpitavatī sthāpitavanti
Vocativesthāpitavat sthāpitavantī sthāpitavatī sthāpitavanti
Accusativesthāpitavat sthāpitavantī sthāpitavatī sthāpitavanti
Instrumentalsthāpitavatā sthāpitavadbhyām sthāpitavadbhiḥ
Dativesthāpitavate sthāpitavadbhyām sthāpitavadbhyaḥ
Ablativesthāpitavataḥ sthāpitavadbhyām sthāpitavadbhyaḥ
Genitivesthāpitavataḥ sthāpitavatoḥ sthāpitavatām
Locativesthāpitavati sthāpitavatoḥ sthāpitavatsu

Adverb -sthāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria