Declension table of ?sthāpitā

Deva

FeminineSingularDualPlural
Nominativesthāpitā sthāpite sthāpitāḥ
Vocativesthāpite sthāpite sthāpitāḥ
Accusativesthāpitām sthāpite sthāpitāḥ
Instrumentalsthāpitayā sthāpitābhyām sthāpitābhiḥ
Dativesthāpitāyai sthāpitābhyām sthāpitābhyaḥ
Ablativesthāpitāyāḥ sthāpitābhyām sthāpitābhyaḥ
Genitivesthāpitāyāḥ sthāpitayoḥ sthāpitānām
Locativesthāpitāyām sthāpitayoḥ sthāpitāsu

Adverb -sthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria