Declension table of sthāpita

Deva

NeuterSingularDualPlural
Nominativesthāpitam sthāpite sthāpitāni
Vocativesthāpita sthāpite sthāpitāni
Accusativesthāpitam sthāpite sthāpitāni
Instrumentalsthāpitena sthāpitābhyām sthāpitaiḥ
Dativesthāpitāya sthāpitābhyām sthāpitebhyaḥ
Ablativesthāpitāt sthāpitābhyām sthāpitebhyaḥ
Genitivesthāpitasya sthāpitayoḥ sthāpitānām
Locativesthāpite sthāpitayoḥ sthāpiteṣu

Compound sthāpita -

Adverb -sthāpitam -sthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria