Declension table of ?sthāpikā

Deva

FeminineSingularDualPlural
Nominativesthāpikā sthāpike sthāpikāḥ
Vocativesthāpike sthāpike sthāpikāḥ
Accusativesthāpikām sthāpike sthāpikāḥ
Instrumentalsthāpikayā sthāpikābhyām sthāpikābhiḥ
Dativesthāpikāyai sthāpikābhyām sthāpikābhyaḥ
Ablativesthāpikāyāḥ sthāpikābhyām sthāpikābhyaḥ
Genitivesthāpikāyāḥ sthāpikayoḥ sthāpikānām
Locativesthāpikāyām sthāpikayoḥ sthāpikāsu

Adverb -sthāpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria