Declension table of ?sthāpayitavyā

Deva

FeminineSingularDualPlural
Nominativesthāpayitavyā sthāpayitavye sthāpayitavyāḥ
Vocativesthāpayitavye sthāpayitavye sthāpayitavyāḥ
Accusativesthāpayitavyām sthāpayitavye sthāpayitavyāḥ
Instrumentalsthāpayitavyayā sthāpayitavyābhyām sthāpayitavyābhiḥ
Dativesthāpayitavyāyai sthāpayitavyābhyām sthāpayitavyābhyaḥ
Ablativesthāpayitavyāyāḥ sthāpayitavyābhyām sthāpayitavyābhyaḥ
Genitivesthāpayitavyāyāḥ sthāpayitavyayoḥ sthāpayitavyānām
Locativesthāpayitavyāyām sthāpayitavyayoḥ sthāpayitavyāsu

Adverb -sthāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria