Declension table of ?sthāpayitavya

Deva

NeuterSingularDualPlural
Nominativesthāpayitavyam sthāpayitavye sthāpayitavyāni
Vocativesthāpayitavya sthāpayitavye sthāpayitavyāni
Accusativesthāpayitavyam sthāpayitavye sthāpayitavyāni
Instrumentalsthāpayitavyena sthāpayitavyābhyām sthāpayitavyaiḥ
Dativesthāpayitavyāya sthāpayitavyābhyām sthāpayitavyebhyaḥ
Ablativesthāpayitavyāt sthāpayitavyābhyām sthāpayitavyebhyaḥ
Genitivesthāpayitavyasya sthāpayitavyayoḥ sthāpayitavyānām
Locativesthāpayitavye sthāpayitavyayoḥ sthāpayitavyeṣu

Compound sthāpayitavya -

Adverb -sthāpayitavyam -sthāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria