सुबन्तावली ?स्थापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्थापयितव्यः स्थापयितव्यौ स्थापयितव्याः
सम्बोधनम्स्थापयितव्य स्थापयितव्यौ स्थापयितव्याः
द्वितीयास्थापयितव्यम् स्थापयितव्यौ स्थापयितव्यान्
तृतीयास्थापयितव्येन स्थापयितव्याभ्याम् स्थापयितव्यैः स्थापयितव्येभिः
चतुर्थीस्थापयितव्याय स्थापयितव्याभ्याम् स्थापयितव्येभ्यः
पञ्चमीस्थापयितव्यात् स्थापयितव्याभ्याम् स्थापयितव्येभ्यः
षष्ठीस्थापयितव्यस्य स्थापयितव्ययोः स्थापयितव्यानाम्
सप्तमीस्थापयितव्ये स्थापयितव्ययोः स्थापयितव्येषु

समास स्थापयितव्य

अव्यय ॰स्थापयितव्यम् ॰स्थापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria