Declension table of ?sthāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativesthāpayiṣyat sthāpayiṣyantī sthāpayiṣyatī sthāpayiṣyanti
Vocativesthāpayiṣyat sthāpayiṣyantī sthāpayiṣyatī sthāpayiṣyanti
Accusativesthāpayiṣyat sthāpayiṣyantī sthāpayiṣyatī sthāpayiṣyanti
Instrumentalsthāpayiṣyatā sthāpayiṣyadbhyām sthāpayiṣyadbhiḥ
Dativesthāpayiṣyate sthāpayiṣyadbhyām sthāpayiṣyadbhyaḥ
Ablativesthāpayiṣyataḥ sthāpayiṣyadbhyām sthāpayiṣyadbhyaḥ
Genitivesthāpayiṣyataḥ sthāpayiṣyatoḥ sthāpayiṣyatām
Locativesthāpayiṣyati sthāpayiṣyatoḥ sthāpayiṣyatsu

Adverb -sthāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria