Declension table of ?sthāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesthāpayiṣyamāṇam sthāpayiṣyamāṇe sthāpayiṣyamāṇāni
Vocativesthāpayiṣyamāṇa sthāpayiṣyamāṇe sthāpayiṣyamāṇāni
Accusativesthāpayiṣyamāṇam sthāpayiṣyamāṇe sthāpayiṣyamāṇāni
Instrumentalsthāpayiṣyamāṇena sthāpayiṣyamāṇābhyām sthāpayiṣyamāṇaiḥ
Dativesthāpayiṣyamāṇāya sthāpayiṣyamāṇābhyām sthāpayiṣyamāṇebhyaḥ
Ablativesthāpayiṣyamāṇāt sthāpayiṣyamāṇābhyām sthāpayiṣyamāṇebhyaḥ
Genitivesthāpayiṣyamāṇasya sthāpayiṣyamāṇayoḥ sthāpayiṣyamāṇānām
Locativesthāpayiṣyamāṇe sthāpayiṣyamāṇayoḥ sthāpayiṣyamāṇeṣu

Compound sthāpayiṣyamāṇa -

Adverb -sthāpayiṣyamāṇam -sthāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria