Declension table of ?sthāpayamāna

Deva

MasculineSingularDualPlural
Nominativesthāpayamānaḥ sthāpayamānau sthāpayamānāḥ
Vocativesthāpayamāna sthāpayamānau sthāpayamānāḥ
Accusativesthāpayamānam sthāpayamānau sthāpayamānān
Instrumentalsthāpayamānena sthāpayamānābhyām sthāpayamānaiḥ sthāpayamānebhiḥ
Dativesthāpayamānāya sthāpayamānābhyām sthāpayamānebhyaḥ
Ablativesthāpayamānāt sthāpayamānābhyām sthāpayamānebhyaḥ
Genitivesthāpayamānasya sthāpayamānayoḥ sthāpayamānānām
Locativesthāpayamāne sthāpayamānayoḥ sthāpayamāneṣu

Compound sthāpayamāna -

Adverb -sthāpayamānam -sthāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria