Declension table of sthāpatyaveda

Deva

MasculineSingularDualPlural
Nominativesthāpatyavedaḥ sthāpatyavedau sthāpatyavedāḥ
Vocativesthāpatyaveda sthāpatyavedau sthāpatyavedāḥ
Accusativesthāpatyavedam sthāpatyavedau sthāpatyavedān
Instrumentalsthāpatyavedena sthāpatyavedābhyām sthāpatyavedaiḥ sthāpatyavedebhiḥ
Dativesthāpatyavedāya sthāpatyavedābhyām sthāpatyavedebhyaḥ
Ablativesthāpatyavedāt sthāpatyavedābhyām sthāpatyavedebhyaḥ
Genitivesthāpatyavedasya sthāpatyavedayoḥ sthāpatyavedānām
Locativesthāpatyavede sthāpatyavedayoḥ sthāpatyavedeṣu

Compound sthāpatyaveda -

Adverb -sthāpatyavedam -sthāpatyavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria