Declension table of sthāpana

Deva

MasculineSingularDualPlural
Nominativesthāpanaḥ sthāpanau sthāpanāḥ
Vocativesthāpana sthāpanau sthāpanāḥ
Accusativesthāpanam sthāpanau sthāpanān
Instrumentalsthāpanena sthāpanābhyām sthāpanaiḥ sthāpanebhiḥ
Dativesthāpanāya sthāpanābhyām sthāpanebhyaḥ
Ablativesthāpanāt sthāpanābhyām sthāpanebhyaḥ
Genitivesthāpanasya sthāpanayoḥ sthāpanānām
Locativesthāpane sthāpanayoḥ sthāpaneṣu

Compound sthāpana -

Adverb -sthāpanam -sthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria