Declension table of ?sthāpakā

Deva

FeminineSingularDualPlural
Nominativesthāpakā sthāpake sthāpakāḥ
Vocativesthāpake sthāpake sthāpakāḥ
Accusativesthāpakām sthāpake sthāpakāḥ
Instrumentalsthāpakayā sthāpakābhyām sthāpakābhiḥ
Dativesthāpakāyai sthāpakābhyām sthāpakābhyaḥ
Ablativesthāpakāyāḥ sthāpakābhyām sthāpakābhyaḥ
Genitivesthāpakāyāḥ sthāpakayoḥ sthāpakānām
Locativesthāpakāyām sthāpakayoḥ sthāpakāsu

Adverb -sthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria