Declension table of sthāpaka

Deva

NeuterSingularDualPlural
Nominativesthāpakam sthāpake sthāpakāni
Vocativesthāpaka sthāpake sthāpakāni
Accusativesthāpakam sthāpake sthāpakāni
Instrumentalsthāpakena sthāpakābhyām sthāpakaiḥ
Dativesthāpakāya sthāpakābhyām sthāpakebhyaḥ
Ablativesthāpakāt sthāpakābhyām sthāpakebhyaḥ
Genitivesthāpakasya sthāpakayoḥ sthāpakānām
Locativesthāpake sthāpakayoḥ sthāpakeṣu

Compound sthāpaka -

Adverb -sthāpakam -sthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria