Declension table of ?sthānīya

Deva

NeuterSingularDualPlural
Nominativesthānīyam sthānīye sthānīyāni
Vocativesthānīya sthānīye sthānīyāni
Accusativesthānīyam sthānīye sthānīyāni
Instrumentalsthānīyena sthānīyābhyām sthānīyaiḥ
Dativesthānīyāya sthānīyābhyām sthānīyebhyaḥ
Ablativesthānīyāt sthānīyābhyām sthānīyebhyaḥ
Genitivesthānīyasya sthānīyayoḥ sthānīyānām
Locativesthānīye sthānīyayoḥ sthānīyeṣu

Compound sthānīya -

Adverb -sthānīyam -sthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria