Declension table of sthāneśvara

Deva

NeuterSingularDualPlural
Nominativesthāneśvaram sthāneśvare sthāneśvarāṇi
Vocativesthāneśvara sthāneśvare sthāneśvarāṇi
Accusativesthāneśvaram sthāneśvare sthāneśvarāṇi
Instrumentalsthāneśvareṇa sthāneśvarābhyām sthāneśvaraiḥ
Dativesthāneśvarāya sthāneśvarābhyām sthāneśvarebhyaḥ
Ablativesthāneśvarāt sthāneśvarābhyām sthāneśvarebhyaḥ
Genitivesthāneśvarasya sthāneśvarayoḥ sthāneśvarāṇām
Locativesthāneśvare sthāneśvarayoḥ sthāneśvareṣu

Compound sthāneśvara -

Adverb -sthāneśvaram -sthāneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria