Declension table of sthānapati

Deva

MasculineSingularDualPlural
Nominativesthānapatiḥ sthānapatī sthānapatayaḥ
Vocativesthānapate sthānapatī sthānapatayaḥ
Accusativesthānapatim sthānapatī sthānapatīn
Instrumentalsthānapatinā sthānapatibhyām sthānapatibhiḥ
Dativesthānapataye sthānapatibhyām sthānapatibhyaḥ
Ablativesthānapateḥ sthānapatibhyām sthānapatibhyaḥ
Genitivesthānapateḥ sthānapatyoḥ sthānapatīnām
Locativesthānapatau sthānapatyoḥ sthānapatiṣu

Compound sthānapati -

Adverb -sthānapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria