Declension table of sthānaniyama

Deva

MasculineSingularDualPlural
Nominativesthānaniyamaḥ sthānaniyamau sthānaniyamāḥ
Vocativesthānaniyama sthānaniyamau sthānaniyamāḥ
Accusativesthānaniyamam sthānaniyamau sthānaniyamān
Instrumentalsthānaniyamena sthānaniyamābhyām sthānaniyamaiḥ sthānaniyamebhiḥ
Dativesthānaniyamāya sthānaniyamābhyām sthānaniyamebhyaḥ
Ablativesthānaniyamāt sthānaniyamābhyām sthānaniyamebhyaḥ
Genitivesthānaniyamasya sthānaniyamayoḥ sthānaniyamānām
Locativesthānaniyame sthānaniyamayoḥ sthānaniyameṣu

Compound sthānaniyama -

Adverb -sthānaniyamam -sthānaniyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria