Declension table of sthānaka

Deva

NeuterSingularDualPlural
Nominativesthānakam sthānake sthānakāni
Vocativesthānaka sthānake sthānakāni
Accusativesthānakam sthānake sthānakāni
Instrumentalsthānakena sthānakābhyām sthānakaiḥ
Dativesthānakāya sthānakābhyām sthānakebhyaḥ
Ablativesthānakāt sthānakābhyām sthānakebhyaḥ
Genitivesthānakasya sthānakayoḥ sthānakānām
Locativesthānake sthānakayoḥ sthānakeṣu

Compound sthānaka -

Adverb -sthānakam -sthānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria