सुबन्तावली ?स्थानचञ्चला

Roma

स्त्रीएकद्विबहु
प्रथमास्थानचञ्चला स्थानचञ्चले स्थानचञ्चलाः
सम्बोधनम्स्थानचञ्चले स्थानचञ्चले स्थानचञ्चलाः
द्वितीयास्थानचञ्चलाम् स्थानचञ्चले स्थानचञ्चलाः
तृतीयास्थानचञ्चलया स्थानचञ्चलाभ्याम् स्थानचञ्चलाभिः
चतुर्थीस्थानचञ्चलायै स्थानचञ्चलाभ्याम् स्थानचञ्चलाभ्यः
पञ्चमीस्थानचञ्चलायाः स्थानचञ्चलाभ्याम् स्थानचञ्चलाभ्यः
षष्ठीस्थानचञ्चलायाः स्थानचञ्चलयोः स्थानचञ्चलानाम्
सप्तमीस्थानचञ्चलायाम् स्थानचञ्चलयोः स्थानचञ्चलासु

अव्यय ॰स्थानचञ्चलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria