सुबन्तावली ?स्थानासनविहारवत्

Roma

पुमान्एकद्विबहु
प्रथमास्थानासनविहारवान् स्थानासनविहारवन्तौ स्थानासनविहारवन्तः
सम्बोधनम्स्थानासनविहारवन् स्थानासनविहारवन्तौ स्थानासनविहारवन्तः
द्वितीयास्थानासनविहारवन्तम् स्थानासनविहारवन्तौ स्थानासनविहारवतः
तृतीयास्थानासनविहारवता स्थानासनविहारवद्भ्याम् स्थानासनविहारवद्भिः
चतुर्थीस्थानासनविहारवते स्थानासनविहारवद्भ्याम् स्थानासनविहारवद्भ्यः
पञ्चमीस्थानासनविहारवतः स्थानासनविहारवद्भ्याम् स्थानासनविहारवद्भ्यः
षष्ठीस्थानासनविहारवतः स्थानासनविहारवतोः स्थानासनविहारवताम्
सप्तमीस्थानासनविहारवति स्थानासनविहारवतोः स्थानासनविहारवत्सु

समास स्थानासनविहारवत्

अव्यय ॰स्थानासनविहारवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria