Declension table of sthānāṅga

Deva

NeuterSingularDualPlural
Nominativesthānāṅgam sthānāṅge sthānāṅgāni
Vocativesthānāṅga sthānāṅge sthānāṅgāni
Accusativesthānāṅgam sthānāṅge sthānāṅgāni
Instrumentalsthānāṅgena sthānāṅgābhyām sthānāṅgaiḥ
Dativesthānāṅgāya sthānāṅgābhyām sthānāṅgebhyaḥ
Ablativesthānāṅgāt sthānāṅgābhyām sthānāṅgebhyaḥ
Genitivesthānāṅgasya sthānāṅgayoḥ sthānāṅgānām
Locativesthānāṅge sthānāṅgayoḥ sthānāṅgeṣu

Compound sthānāṅga -

Adverb -sthānāṅgam -sthānāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria