Declension table of sthānādhipati

Deva

MasculineSingularDualPlural
Nominativesthānādhipatiḥ sthānādhipatī sthānādhipatayaḥ
Vocativesthānādhipate sthānādhipatī sthānādhipatayaḥ
Accusativesthānādhipatim sthānādhipatī sthānādhipatīn
Instrumentalsthānādhipatinā sthānādhipatibhyām sthānādhipatibhiḥ
Dativesthānādhipataye sthānādhipatibhyām sthānādhipatibhyaḥ
Ablativesthānādhipateḥ sthānādhipatibhyām sthānādhipatibhyaḥ
Genitivesthānādhipateḥ sthānādhipatyoḥ sthānādhipatīnām
Locativesthānādhipatau sthānādhipatyoḥ sthānādhipatiṣu

Compound sthānādhipati -

Adverb -sthānādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria