Declension table of sthāman

Deva

NeuterSingularDualPlural
Nominativesthāma sthāmnī sthāmāni
Vocativesthāman sthāma sthāmnī sthāmāni
Accusativesthāma sthāmnī sthāmāni
Instrumentalsthāmnā sthāmabhyām sthāmabhiḥ
Dativesthāmne sthāmabhyām sthāmabhyaḥ
Ablativesthāmnaḥ sthāmabhyām sthāmabhyaḥ
Genitivesthāmnaḥ sthāmnoḥ sthāmnām
Locativesthāmni sthāmani sthāmnoḥ sthāmasu

Compound sthāma -

Adverb -sthāma -sthāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria