Declension table of ?sthālyā

Deva

FeminineSingularDualPlural
Nominativesthālyā sthālye sthālyāḥ
Vocativesthālye sthālye sthālyāḥ
Accusativesthālyām sthālye sthālyāḥ
Instrumentalsthālyayā sthālyābhyām sthālyābhiḥ
Dativesthālyāyai sthālyābhyām sthālyābhyaḥ
Ablativesthālyāyāḥ sthālyābhyām sthālyābhyaḥ
Genitivesthālyāyāḥ sthālyayoḥ sthālyānām
Locativesthālyāyām sthālyayoḥ sthālyāsu

Adverb -sthālyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria