सुबन्तावली स्थालीपुलाक

Roma

पुमान्एकद्विबहु
प्रथमास्थालीपुलाकः स्थालीपुलाकौ स्थालीपुलाकाः
सम्बोधनम्स्थालीपुलाक स्थालीपुलाकौ स्थालीपुलाकाः
द्वितीयास्थालीपुलाकम् स्थालीपुलाकौ स्थालीपुलाकान्
तृतीयास्थालीपुलाकेन स्थालीपुलाकाभ्याम् स्थालीपुलाकैः स्थालीपुलाकेभिः
चतुर्थीस्थालीपुलाकाय स्थालीपुलाकाभ्याम् स्थालीपुलाकेभ्यः
पञ्चमीस्थालीपुलाकात् स्थालीपुलाकाभ्याम् स्थालीपुलाकेभ्यः
षष्ठीस्थालीपुलाकस्य स्थालीपुलाकयोः स्थालीपुलाकानाम्
सप्तमीस्थालीपुलाके स्थालीपुलाकयोः स्थालीपुलाकेषु

समास स्थालीपुलाक

अव्यय ॰स्थालीपुलाकम् ॰स्थालीपुलाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria