Declension table of sthālīpakva

Deva

MasculineSingularDualPlural
Nominativesthālīpakvaḥ sthālīpakvau sthālīpakvāḥ
Vocativesthālīpakva sthālīpakvau sthālīpakvāḥ
Accusativesthālīpakvam sthālīpakvau sthālīpakvān
Instrumentalsthālīpakvena sthālīpakvābhyām sthālīpakvaiḥ sthālīpakvebhiḥ
Dativesthālīpakvāya sthālīpakvābhyām sthālīpakvebhyaḥ
Ablativesthālīpakvāt sthālīpakvābhyām sthālīpakvebhyaḥ
Genitivesthālīpakvasya sthālīpakvayoḥ sthālīpakvānām
Locativesthālīpakve sthālīpakvayoḥ sthālīpakveṣu

Compound sthālīpakva -

Adverb -sthālīpakvam -sthālīpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria