Declension table of sthālavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesthālavṛkṣaḥ sthālavṛkṣau sthālavṛkṣāḥ
Vocativesthālavṛkṣa sthālavṛkṣau sthālavṛkṣāḥ
Accusativesthālavṛkṣam sthālavṛkṣau sthālavṛkṣān
Instrumentalsthālavṛkṣeṇa sthālavṛkṣābhyām sthālavṛkṣaiḥ sthālavṛkṣebhiḥ
Dativesthālavṛkṣāya sthālavṛkṣābhyām sthālavṛkṣebhyaḥ
Ablativesthālavṛkṣāt sthālavṛkṣābhyām sthālavṛkṣebhyaḥ
Genitivesthālavṛkṣasya sthālavṛkṣayoḥ sthālavṛkṣāṇām
Locativesthālavṛkṣe sthālavṛkṣayoḥ sthālavṛkṣeṣu

Compound sthālavṛkṣa -

Adverb -sthālavṛkṣam -sthālavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria