सुबन्तावली ?स्थालपथिक

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थालपथिकम् स्थालपथिके स्थालपथिकानि
सम्बोधनम्स्थालपथिक स्थालपथिके स्थालपथिकानि
द्वितीयास्थालपथिकम् स्थालपथिके स्थालपथिकानि
तृतीयास्थालपथिकेन स्थालपथिकाभ्याम् स्थालपथिकैः
चतुर्थीस्थालपथिकाय स्थालपथिकाभ्याम् स्थालपथिकेभ्यः
पञ्चमीस्थालपथिकात् स्थालपथिकाभ्याम् स्थालपथिकेभ्यः
षष्ठीस्थालपथिकस्य स्थालपथिकयोः स्थालपथिकानाम्
सप्तमीस्थालपथिके स्थालपथिकयोः स्थालपथिकेषु

समास स्थालपथिक

अव्यय ॰स्थालपथिकम् ॰स्थालपथिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria