सुबन्तावली ?स्थालपथा

Roma

स्त्रीएकद्विबहु
प्रथमास्थालपथा स्थालपथे स्थालपथाः
सम्बोधनम्स्थालपथे स्थालपथे स्थालपथाः
द्वितीयास्थालपथाम् स्थालपथे स्थालपथाः
तृतीयास्थालपथया स्थालपथाभ्याम् स्थालपथाभिः
चतुर्थीस्थालपथायै स्थालपथाभ्याम् स्थालपथाभ्यः
पञ्चमीस्थालपथायाः स्थालपथाभ्याम् स्थालपथाभ्यः
षष्ठीस्थालपथायाः स्थालपथयोः स्थालपथानाम्
सप्तमीस्थालपथायाम् स्थालपथयोः स्थालपथासु

अव्यय ॰स्थालपथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria