Declension table of sthāla

Deva

NeuterSingularDualPlural
Nominativesthālam sthāle sthālāni
Vocativesthāla sthāle sthālāni
Accusativesthālam sthāle sthālāni
Instrumentalsthālena sthālābhyām sthālaiḥ
Dativesthālāya sthālābhyām sthālebhyaḥ
Ablativesthālāt sthālābhyām sthālebhyaḥ
Genitivesthālasya sthālayoḥ sthālānām
Locativesthāle sthālayoḥ sthāleṣu

Compound sthāla -

Adverb -sthālam -sthālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria