Declension table of ?sthāgya

Deva

NeuterSingularDualPlural
Nominativesthāgyam sthāgye sthāgyāni
Vocativesthāgya sthāgye sthāgyāni
Accusativesthāgyam sthāgye sthāgyāni
Instrumentalsthāgyena sthāgyābhyām sthāgyaiḥ
Dativesthāgyāya sthāgyābhyām sthāgyebhyaḥ
Ablativesthāgyāt sthāgyābhyām sthāgyebhyaḥ
Genitivesthāgyasya sthāgyayoḥ sthāgyānām
Locativesthāgye sthāgyayoḥ sthāgyeṣu

Compound sthāgya -

Adverb -sthāgyam -sthāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria