Declension table of sthāṇvīśvara

Deva

MasculineSingularDualPlural
Nominativesthāṇvīśvaraḥ sthāṇvīśvarau sthāṇvīśvarāḥ
Vocativesthāṇvīśvara sthāṇvīśvarau sthāṇvīśvarāḥ
Accusativesthāṇvīśvaram sthāṇvīśvarau sthāṇvīśvarān
Instrumentalsthāṇvīśvareṇa sthāṇvīśvarābhyām sthāṇvīśvaraiḥ sthāṇvīśvarebhiḥ
Dativesthāṇvīśvarāya sthāṇvīśvarābhyām sthāṇvīśvarebhyaḥ
Ablativesthāṇvīśvarāt sthāṇvīśvarābhyām sthāṇvīśvarebhyaḥ
Genitivesthāṇvīśvarasya sthāṇvīśvarayoḥ sthāṇvīśvarāṇām
Locativesthāṇvīśvare sthāṇvīśvarayoḥ sthāṇvīśvareṣu

Compound sthāṇvīśvara -

Adverb -sthāṇvīśvaram -sthāṇvīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria