Declension table of sthāṇu

Deva

FeminineSingularDualPlural
Nominativesthāṇuḥ sthāṇū sthāṇavaḥ
Vocativesthāṇo sthāṇū sthāṇavaḥ
Accusativesthāṇum sthāṇū sthāṇūḥ
Instrumentalsthāṇvā sthāṇubhyām sthāṇubhiḥ
Dativesthāṇvai sthāṇave sthāṇubhyām sthāṇubhyaḥ
Ablativesthāṇvāḥ sthāṇoḥ sthāṇubhyām sthāṇubhyaḥ
Genitivesthāṇvāḥ sthāṇoḥ sthāṇvoḥ sthāṇūnām
Locativesthāṇvām sthāṇau sthāṇvoḥ sthāṇuṣu

Compound sthāṇu -

Adverb -sthāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria