Declension table of stha

Deva

NeuterSingularDualPlural
Nominativestham sthe sthāni
Vocativestha sthe sthāni
Accusativestham sthe sthāni
Instrumentalsthena sthābhyām sthaiḥ
Dativesthāya sthābhyām sthebhyaḥ
Ablativesthāt sthābhyām sthebhyaḥ
Genitivesthasya sthayoḥ sthānām
Locativesthe sthayoḥ stheṣu

Compound stha -

Adverb -stham -sthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria