Declension table of sthaṇḍilaśayyā

Deva

FeminineSingularDualPlural
Nominativesthaṇḍilaśayyā sthaṇḍilaśayye sthaṇḍilaśayyāḥ
Vocativesthaṇḍilaśayye sthaṇḍilaśayye sthaṇḍilaśayyāḥ
Accusativesthaṇḍilaśayyām sthaṇḍilaśayye sthaṇḍilaśayyāḥ
Instrumentalsthaṇḍilaśayyayā sthaṇḍilaśayyābhyām sthaṇḍilaśayyābhiḥ
Dativesthaṇḍilaśayyāyai sthaṇḍilaśayyābhyām sthaṇḍilaśayyābhyaḥ
Ablativesthaṇḍilaśayyāyāḥ sthaṇḍilaśayyābhyām sthaṇḍilaśayyābhyaḥ
Genitivesthaṇḍilaśayyāyāḥ sthaṇḍilaśayyayoḥ sthaṇḍilaśayyānām
Locativesthaṇḍilaśayyāyām sthaṇḍilaśayyayoḥ sthaṇḍilaśayyāsu

Adverb -sthaṇḍilaśayyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria